||Sundarakanda ||

|| Sarga 27||( Only Slokas in English )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

|| ōm tat sat||
suṁdarakāṁḍa.
atha saptaviṁśassargaḥ

ityuktāḥ sītayā ghōrā rākṣasyaḥ krōdhamūrchitāḥ|
kāścit jagmuḥ tadākhyātuṁ rāvaṇasya tarasvinaḥ||1||

tatassītā mupāgamya rākṣasyō ghōradarśanāḥ|
punaḥ paruṣamēkārthaṁ anarthārtham athābruvan||2||

adyēdānīṁ tavānāryē sītē pāpaviniścayē|
rākṣasyō bhakṣayiṣyaṁti māṁsa mētat yathāsukham||3||

sītāṁ tābhi ranāryābhiḥ dr̥ṣṭvā saṁtarjitāṁ tadā|
rākṣasī trijaṭā vr̥ddhā śayānā vākyamabravīt ||4||

ātmānaṁ khādatā nāryā na sītāṁ bhakṣayiṣyatha|
janakasya sutā miṣṭāṁ snuṣāṁ daśarathasya ca||5||

svapnō hr̥dya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ|
rākṣasānāṁ abhāvāya bharturasyā jayāya ca||6||

ēvamuktā trijaṭāyā rākṣasyaḥ krōdhamūrchitāḥ|
sarvā ēvābruvan bhītāḥ trijaṭāṁ tāṁ idaṁ vacaḥ||7||

kathayasva tvayā dr̥ṣṭaḥ svapnō:'yaṁ kīdr̥śō niśi|
tāsāṁ śrutvātu vacanaṁ rākṣasīnāṁ mukhāccyutam||8||

uvāca vacanaṁ kālē trijaṭā svapna saṁsthitam|
gajadaṁtamayīṁ divyāṁ śibikāmaṁtarikṣagām||9||

yuktāṁ haṁsa sahasrēṇa svayamāsthāya rāghavaḥ|
śuklamālyāṁbaradharō lakṣmaṇēna sahāgataḥ||10||

svapnē cādya mayā dr̥ṣṭā sītā śuklāṁbarāvr̥tā|
sāgarēṇa parikṣiptaṁ śvētaṁ parvata māsthitā||11||

rāmēṇa saṁgatā sītā bhāskarēṇa prabhā yathā|
rāghavaśca mayā dr̥ṣṭa ścaturdaṁtaṁ mahāgajam||12||

ārūḍhaḥ śailasaṁkāśaṁ cacāra saha lakṣmaṇaḥ|
tatastau naraśārdūlau dīpyamānau svatējasā||13||

śuklamālyāṁbaradharau jānakīṁ paryupasthitau|
tatastasya syāgrē hyākāśa sthasya daṁtinaḥ||14||

bhartrā parigr̥hītasya jānakī skaṁdhamāśritā|
bharturaṁkāt samutpatya tataḥ kamalalōcanā||15||

caṁdrasūryau mayā dr̥ṣṭā pāṇibhyāṁ parimārjatī|
tatastābhyāṁ kumārābhyā māsthitaḥ sa gajōttamaḥ||16||

sītayā ca viśālākṣyā laṁkāyā uparisthitaḥ|
pāṇḍurarṣabha yuktēna rathē nāṣṭayujā svayam|| 17||

ihōpayātaḥ kāku-t sthaḥ sītayā saha bhāryayā|
lakṣmaṇēna sahabhrātrā sītayā saha vīryavān ||18||

āruhya puṣpakaṁ divyaṁ vimānaṁ sūryasannibham|
uttarāṁ diśamālōkya jagāma puruṣōttamaḥ||19||

ēvaṁ svapnē mayā dr̥ṣṭō rāmō viṣṇuparākramaḥ|
lakṣmaṇēna sahabhrātrā sītāya saha bhāryayā||20||

na hi rāmō mahātējā śśakyō jētuṁ surāsuraiḥ|
rākṣasairvāpi cānyairvā svargaṁ pāpajanairiva||21||

rāvaṇaśca mayādr̥ṣṭaḥ kṣitau tailasamut-kṣitaḥ |
raktavāsāḥ pibanmattaḥ karavīrakr̥ta srajaḥ||22||

vimānāt puṣpakādadya rāvaṇaḥ patitō bhuvi|
kr̥ṣyamāṇa striyā dr̥ṣṭō muṁḍaḥ kr̥ṣṇāṁbaraḥ punaḥ||23||

rathēna kharayuktēna raktamālyānulēpanaḥ|
pibaṁ stailaṁ hasan nr̥tyan bhrāṁtacittakulēṁdriyaḥ||24||

gardhabhēna yayau śīghraṁ dakṣiṇāṁ diśamāsthitaḥ|
punarēva mayādr̥ṣṭō rāvaṇō rākṣasēśvaraḥ||25||

patitō:'vākchirā bhūmau gardhabhāt bhayamōhitaḥ|
sahasōtthāya saṁbhrāṁtō bhayārtō madavihvalaḥ||26||

unmatta iva digvāsādurvākyaṁ pralapan bahu|
durgaṁdhaṁ dussahaṁ ghōraṁ timiraṁ narakōpamam||27||

malapaṁkaṁ praviśyāśu magnastatra sa rāvaṇaḥ|
kaṁṭhē badhvā daśagrīvaṁ pramadā raktavāsinī||28||

kālī kardamaliptāṁgī diśaṁ yāmyāṁ prakarṣati|
ēvaṁ tatra mayādr̥ṣṭaḥ kuṁbhakarṇō niśācaraḥ||29||

rāvaṇasya sutāssarvē dr̥ṣṭā stailasamut-kṣitāḥ|
varāhēṇa daśagrīva śśiṁśumārēṇa ca iṁdrajit||30||

uṣṭrēṇa kuṁbhakarṇaśca prayātō dakṣiṇāṁ diśam|
ēkastatra mayā dr̥ṣṭā śśvētacchatrō vibhīṣaṇaḥ||31||

śuklamālyāṁbaradharaḥ śuklagaṁdhānulēpanaḥ|
śaṁkhaduṁdubhinirghōṣaiḥ nr̥ttagītairalaṁkr̥taḥ||32||

āruhya śailasaṁkāśaṁ mēghastanitanissvanam|
caturdaṁtaṁ gajaṁ divyamāstē tatra vibhīṣaṇaḥ||33||

caturbhiḥ sacivaiḥ sārthaṁ vaihāyasa mupasthitaḥ|
samājaśca mayā dr̥ṣṭō gītavāditra nissvanaḥ||34||

pibatāṁ raktamālyānāṁ rakṣasāṁ raktavāsasām|
laṁkācēyaṁ purī ramyā savāji rathakuṁjarā||35||

sāgarē patitā dr̥ṣṭā bhagna gōpuratōraṇā|
laṁkā dr̥ṣṭā mayā svapnē rāvaṇē nābhirakṣitā||36||

dagdhā rāmasya dūtēna vānarēṇa tarasvinā |
pītvā tailaṁ pravr̥ttāśca prahasaṁtyō mahāsvanāḥ||37||

laṁkāyāṁ bhasmarūkṣāyāṁ praviṣṭā rākṣasa striyaḥ|
kuṁbhakarṇādayaścēmē sarvē rākṣasa puṁgavaḥ||38||

raktaṁ nivasanaṁ gr̥hya praviṣṭā gōmayahradē|
apagacchata naśyadhvaṁ sītā māpa sa rāghavaḥ||39||

ghātayēt paramāmarṣī sarvai ssārthaṁ hi rākṣasaiḥ|
priyāṁ bahumatāṁ bhāryāṁ vanavāsa manuvratām||40||

bhartsitāṁ tarjitāṁ vāpi nānumaṁśyati rāghavaḥ|
tadalaṁ krūravākyaiḥ vaḥ sāṁtvamēvābhidīyatām||41||

abhiyācāma vaidēhī mē taddhi mamarōcatē|
yasyāṁ ēvaṁ vidhaḥ svapnō duḥkhitāyāṁ pradr̥śyatē||42||

sā duḥkhaiḥ vividhai rmuktā priyaṁ prāpnōtyanuttamam|
bhartsitā mapi yācadhvaṁ rākṣasyaḥ kiṁ vivakṣayā||43||

rāghavāddhi bhayaṁ ghōraṁ rākṣasānā mupasthitam|
praṇipātaprasannā hi maithilī janakātmajā||44||

alamēṣā paritrātuṁ rākṣasyō mahatō bhayāt |
api cāsyā viśālākṣyā na kiṁci dupalakṣayē||45||

virūpamapi cāṁgēṣu susūkṣmamapi lakṣaṇam|
chāyāvaiguṇyamātraṁ tu śaṁkē duḥkhamupasthitam||46||

aduḥkhārhā mimāṁ dēvīṁ vaihāyasa mupasthitam|
arthasiddhiṁ tu vaidēhyāḥ paśyāmyaha mupasthitām||47||

rākṣasēṁdravināśaṁ ca vijayaṁ rāghavasya ca|
nimittabhūta mēta ttu śrōtumasyā mahatpriyam||48||

dr̥śyatē ca sphuracchakṣuḥ padma patra mivāyatam|
īṣacca hr̥ṣitō vāsyā dakṣiṇāyā hyadakṣiṇaḥ||49||

akasmādēva vaidēhyā bāhurēkaḥ prakaṁpatē|
karēṇu hasta pratima ssavya ścōru runuttamaḥ||50||
vēpamāna ssūcayati rāghavaṁ purataḥ sthitam||51||

pakṣī ca śākhā nilayaḥ prahr̥ṣṭaḥ
punaḥ punaścōttama sāṁtvavādī|
susvāgatāṁ vāca mudīrayānaḥ
punaḥ punaścōdayatīva hr̥ṣṭaḥ||52||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē saptaviṁśassargaḥ||

|| Om tat sat ||